A 390-27 Bhāminīvilāsa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/27
Title: Bhāminīvilāsa
Dimensions: 16 x 12 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4005
Remarks:
Reel No. A 390-27 Inventory No. 10247
Title Bhāminīvilāsa
Author Jagannātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.5 x 10.5 cm
Folios 12
Lines per Folio 14–16
Foliation figures in upper left-hand margin under the marginal title: bhā. vi. and lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/4005
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
atha jagannāthakṛtabhāminīvilāsa (!) (2) prāraṃbhaḥ ||
digaṃte śrūyaṃte madamalinagaṃḍāḥ karaṭinaḥ
kari(3)ṇyaḥ kāruṇyāspadam asamaśīlāḥ khalu mṛgāḥ ||
idānīṃ lo(4)kesmin nanupamaśikhānāṃ punar ayaṃ
nakhānāṃ pāṃḍityaṃ praka(5)ṭayatu kasmin mṛgapatiḥ || 1 || (fol. 1v1–4)
End
satpu(3)ruṣaḥ khalu hitācaraṇair amaṃdam (!)
ānaṃdayatyakhilalokam a(4)nukta eva ||
ārādhitaḥ kathaya kena karair udārair
iṃ(5)dur vikāsayati kairaviṇīkulāni || 72 || (!)
parārtha(6)vyāsaṃgād upajahad atha svārthaparatām
abhedaikatvaṃ yo va(7)hati guṇabhūteṣu satataṃ ||
svabhāvād yasyāṃtaḥ sphurati lalitodānama– (fol. 119r2–7)
Colophon
Microfilm Details
Reel No. A 390/27
Date of Filming 13-07-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 08-10-2005
Bibliography