A 390-27 Bhāminīvilāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/27
Title: Bhāminīvilāsa
Dimensions: 16 x 12 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4005
Remarks:


Reel No. A 390-27 Inventory No. 10247

Title Bhāminīvilāsa

Author Jagannātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.5 x 10.5 cm

Folios 12

Lines per Folio 14–16

Foliation figures in upper left-hand margin under the marginal title: bhā. vi. and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4005

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha jagannāthakṛtabhāminīvilāsa (!) (2) prāraṃbhaḥ ||

digaṃte śrūyaṃte madamalinagaṃḍāḥ karaṭinaḥ

kari(3)ṇyaḥ kāruṇyāspadam asamaśīlāḥ khalu mṛgāḥ ||

idānīṃ lo(4)kesmin nanupamaśikhānāṃ punar ayaṃ

nakhānāṃ pāṃḍityaṃ praka(5)ṭayatu kasmin mṛgapatiḥ || 1 || (fol. 1v1–4)

End

satpu(3)ruṣaḥ khalu hitācaraṇair amaṃdam (!)

ānaṃdayatyakhilalokam a(4)nukta eva ||

ārādhitaḥ kathaya kena karair udārair

iṃ(5)dur vikāsayati kairaviṇīkulāni || 72 || (!)

parārtha(6)vyāsaṃgād upajahad atha svārthaparatām

abhedaikatvaṃ yo va(7)hati guṇabhūteṣu satataṃ ||

svabhāvād yasyāṃtaḥ sphurati lalitodānama– (fol. 119r2–7)

Colophon

Microfilm Details

Reel No. A 390/27

Date of Filming 13-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-10-2005

Bibliography